B 19-3 Sūryasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 19/3
Title: Sūryasiddhānta
Dimensions: 30 x 5 cm x 214 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 664
Acc No.: NAK 4/157
Remarks: w bhāṣya b Caṇḍeśvarācārya, up to adhy.15; A 1371/7


Reel No. B 19-3 Inventory No. 73028

Title Sūryasiddhāntabhāṣya

Author Caṇḍeśvarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30.0 x 5.0 cm

Binding Hole one in centre left

Folios 214

Lines per Folio 6

Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso

Scribe Daivajña Jayakīrttarāja

Date of Copying NS 664

Place of Copying Bhaktapattana

King Śrī-Jayaprāṇadeva Malla

Place of Deposit NAK

Accession No. 4/157

Manuscript Features

Excerpts

«Beginning: »

❖ oṃ namo bhāsvate ||

śrīgaṇeśāya namaḥ ||

oṃ namaḥ paramārthaikarūpāya paramātmane ||

svecchāvabhāṣitāśeṣabhedabhinnāya śambhave ||

yatra bhrāmyati śāsyati tribhuvane rthādeti(!) nirvvāsate

yatrāntaḥ sadasadvicāravacanā carccā na carccāspadaṃ |

yanno kiñcana kiñcid udyad ubhayaṃ yaccobhaya proditaṃ

tad vande vacasā⟨ṃ⟩m agamyam akulaṃ vāmeśvarigocaraṃ ||

yadvṛ(kṣyā)tavaśān niruttarapadaspāraḥ paraṃ jṛmbhate

yatpādābjarjo vimuktyikamanāṃ sarvvasya kuryād vaśe |

yaḥ saṃśītitamo bhinatti nikhilaṃ vāgraśmibhir nirmmi(!)lais

tasmai sadgurave namaḥ śivapadas phāras phurat tejase ||

śrīmaccaṇḍeśvarācāryaiḥ sūryasiddhānte bhāṣyam ārabhyate | alpāvaśiṣṭakṛte bhagavatā yadākhyātaṃ varttate | idānīm api tad eva vyākhyāyate || (fol.1v1–5)

«End: »

ityuktvā mayam āmantrya samyak tenābhipūritaḥ |

divam ācakramerkkāṃśaḥ praviveśa khamaṇḍalaṃ ||

mayotha divyaṃ tajjñānaṃ jñātvā sākṣād vivasvataḥ |

kṛtakṛtyam ivātmānaṃ mene nirddhūtakalmaṣaḥ ||

jñātvātha mṛṣayaś(!) cātha sūryyā[l]labdhavaraṃ mayaṃ |

parivavrur upetyāto jñānaṃ papracchur ādarāt ||

sa tebhyaḥ pradadau prīto grahāṇāṃ caritaṃ mahat |

atyadbhutatamaṃ loke rahasyaṃ brahmasammitaṃ || ||

iti spaṣṭārthaḥ ślokaḥ || ❁ || (fol. 213v3–6)

«Colophon: »

iti maithilavājapeyasomayājiśrīcaṇḍeśvarācāryaviracite sūryyasiddhāntabhāṣye pañcadaśodhyāyaḥ samāptaḥ || ❁ || śreyo ʼstu samvat 665 āṣāḍhamāse śuklapakṣe caturddaśyāṃ tithau mūlanakṣatre brahmayoge aṅgāravāsare lipita(!) saṃpūrṇaṃ śrīsūryasiddhāntaṭīkā || śrīśrījayaprāṇadevamallasya śrībhaktapattane bhujyamānarājye likhitam idaṃ śrīcaṇḍeśvarācāryakṛtasū[[rya]]siddhāntabhāṣyaṃ daivajñayajakīrttarājena svārthena likhitam iti || śubham astu ||

tailād rakṣe jalādrakṣa(!) …

jyotiḥśāstraṃ samagraṃ prathamapuruṣataḥ svarṇagarbhād viditvā

pūrvvaṃ brahmā tato pi munivaragaṇanā prārthanād yac cakāra ||

taccedaṃ suprasannaṃ mūdupadanikarair guhyam adhyātmarūpaṃ

śaśvad viśvaprakāśṃ grahacaritavidāṃ nirmmalaṃ jñānacakṣuḥ || ○ || nama (!)kālātmane || śubha || (fol. 213v6–214r6)

Microfilm Details

Reel No. B 19/3

Date of Filming 09-09-1970

Exposures 218

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-11-2009

Bibliography