B 19-3 Sūryasiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 19/3
Title: Sūryasiddhānta
Dimensions: 30 x 5 cm x 214 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 664
Acc No.: NAK 4/157
Remarks: w bhāṣya b Caṇḍeśvarācārya, up to adhy.15; A 1371/7
Reel No. B 19-3 Inventory No. 73028
Title Sūryasiddhāntabhāṣya
Author Caṇḍeśvarācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 30.0 x 5.0 cm
Binding Hole one in centre left
Folios 214
Lines per Folio 6
Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso
Scribe Daivajña Jayakīrttarāja
Date of Copying NS 664
Place of Copying Bhaktapattana
King Śrī-Jayaprāṇadeva Malla
Place of Deposit NAK
Accession No. 4/157
Manuscript Features
Excerpts
«Beginning: »
❖ oṃ namo bhāsvate ||
śrīgaṇeśāya namaḥ ||
oṃ namaḥ paramārthaikarūpāya paramātmane ||
svecchāvabhāṣitāśeṣabhedabhinnāya śambhave ||
yatra bhrāmyati śāsyati tribhuvane rthādeti(!) nirvvāsate
yatrāntaḥ sadasadvicāravacanā carccā na carccāspadaṃ |
yanno kiñcana kiñcid udyad ubhayaṃ yaccobhaya proditaṃ
tad vande vacasā⟨ṃ⟩m agamyam akulaṃ vāmeśvarigocaraṃ ||
yadvṛ(kṣyā)tavaśān niruttarapadaspāraḥ paraṃ jṛmbhate
yatpādābjarjo vimuktyikamanāṃ sarvvasya kuryād vaśe |
yaḥ saṃśītitamo bhinatti nikhilaṃ vāgraśmibhir nirmmi(!)lais
tasmai sadgurave namaḥ śivapadas phāras phurat tejase ||
śrīmaccaṇḍeśvarācāryaiḥ sūryasiddhānte bhāṣyam ārabhyate | alpāvaśiṣṭakṛte bhagavatā yadākhyātaṃ varttate | idānīm api tad eva vyākhyāyate || (fol.1v1–5)
«End: »
ityuktvā mayam āmantrya samyak tenābhipūritaḥ |
divam ācakramerkkāṃśaḥ praviveśa khamaṇḍalaṃ ||
mayotha divyaṃ tajjñānaṃ jñātvā sākṣād vivasvataḥ |
kṛtakṛtyam ivātmānaṃ mene nirddhūtakalmaṣaḥ ||
jñātvātha mṛṣayaś(!) cātha sūryyā[l]labdhavaraṃ mayaṃ |
parivavrur upetyāto jñānaṃ papracchur ādarāt ||
sa tebhyaḥ pradadau prīto grahāṇāṃ caritaṃ mahat |
atyadbhutatamaṃ loke rahasyaṃ brahmasammitaṃ || ||
iti spaṣṭārthaḥ ślokaḥ || ❁ || (fol. 213v3–6)
«Colophon: »
iti maithilavājapeyasomayājiśrīcaṇḍeśvarācāryaviracite sūryyasiddhāntabhāṣye pañcadaśodhyāyaḥ samāptaḥ || ❁ || śreyo ʼstu samvat 665 āṣāḍhamāse śuklapakṣe caturddaśyāṃ tithau mūlanakṣatre brahmayoge aṅgāravāsare lipita(!) saṃpūrṇaṃ śrīsūryasiddhāntaṭīkā || śrīśrījayaprāṇadevamallasya śrībhaktapattane bhujyamānarājye likhitam idaṃ śrīcaṇḍeśvarācāryakṛtasū[[rya]]siddhāntabhāṣyaṃ daivajñayajakīrttarājena svārthena likhitam iti || śubham astu ||
tailād rakṣe jalādrakṣa(!) …
jyotiḥśāstraṃ samagraṃ prathamapuruṣataḥ svarṇagarbhād viditvā
pūrvvaṃ brahmā tato pi munivaragaṇanā prārthanād yac cakāra ||
taccedaṃ suprasannaṃ mūdupadanikarair guhyam adhyātmarūpaṃ
śaśvad viśvaprakāśṃ grahacaritavidāṃ nirmmalaṃ jñānacakṣuḥ || ○ || nama (!)kālātmane || śubha || (fol. 213v6–214r6)
Microfilm Details
Reel No. B 19/3
Date of Filming 09-09-1970
Exposures 218
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-11-2009
Bibliography